Original

अन्ये च तावका योधाः पाण्डवानां महारथान् ।भीष्मायाभिमुखं यातान्वारयामासुराहवे ॥ १८ ॥

Segmented

अन्ये च तावका योधाः पाण्डवानाम् महा-रथान् भीष्माय अभिमुखम् यातान् वारयामासुः आहवे

Analysis

Word Lemma Parse
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
तावका तावक pos=a,g=m,c=1,n=p
योधाः योध pos=n,g=m,c=1,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
भीष्माय भीष्म pos=n,g=m,c=4,n=s
अभिमुखम् अभिमुख pos=a,g=n,c=2,n=s
यातान् या pos=va,g=m,c=2,n=p,f=part
वारयामासुः वारय् pos=v,p=3,n=p,l=lit
आहवे आहव pos=n,g=m,c=7,n=s