Original

अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम् ।भीष्मप्रेप्सुं महाराज तापयन्तं दिशो दश ।दुःशासनो महेष्वासो वारयामास संयुगे ॥ १७ ॥

Segmented

अर्जुनम् रभसम् युद्धे पुरस्कृत्य शिखण्डिनम् भीष्म-प्रेप्सुम् महा-राज तापयन्तम् दिशो दश दुःशासनो महा-इष्वासः वारयामास संयुगे

Analysis

Word Lemma Parse
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
रभसम् रभस pos=a,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
पुरस्कृत्य पुरस्कृ pos=vi
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
भीष्म भीष्म pos=n,comp=y
प्रेप्सुम् प्रेप्सु pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तापयन्तम् तापय् pos=va,g=m,c=2,n=s,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s