Original

तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम् ।भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत् ॥ १६ ॥

Segmented

तथा पाण्डु-सुतम् ज्येष्ठम् भीष्मस्य वध-काङ्क्षिनम् भारद्वाजो रणे यत्तो धर्मपुत्रम् अवारयत्

Analysis

Word Lemma Parse
तथा तथा pos=i
पाण्डु पाण्डु pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
वध वध pos=n,comp=y
काङ्क्षिनम् काङ्क्षिन् pos=a,g=m,c=2,n=s
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
धर्मपुत्रम् धर्मपुत्र pos=n,g=m,c=2,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan