Original

विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ ।अश्वत्थामा ततः क्रुद्धो वारयामास भारत ॥ १५ ॥

Segmented

विराट-द्रुपदौ वृद्धौ समेतौ अरि-मर्दनौ अश्वत्थामा ततः क्रुद्धो वारयामास भारत

Analysis

Word Lemma Parse
विराट विराट pos=n,comp=y
द्रुपदौ द्रुपद pos=n,g=m,c=2,n=d
वृद्धौ वृद्ध pos=a,g=m,c=2,n=d
समेतौ समे pos=va,g=m,c=2,n=d,f=part
अरि अरि pos=n,comp=y
मर्दनौ मर्दन pos=a,g=m,c=2,n=d
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वारयामास वारय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s