Original

सात्यकिं समरे क्रुद्धमार्श्यशृङ्गिरवारयत् ।अभिमन्युं महाराज यान्तं भीष्मरथं प्रति ।सुदक्षिणो महाराज काम्बोजः प्रत्यवारयत् ॥ १४ ॥

Segmented

सात्यकिम् समरे क्रुद्धम् आर्श्यशृङ्गिः अवारयत् अभिमन्युम् महा-राज यान्तम् भीष्म-रथम् प्रति सुदक्षिणो महा-राज काम्बोजः प्रत्यवारयत्

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
आर्श्यशृङ्गिः आर्श्यशृङ्गि pos=n,g=m,c=1,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
भीष्म भीष्म pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
सुदक्षिणो सुदक्षिण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
काम्बोजः काम्बोज pos=n,g=m,c=1,n=s
प्रत्यवारयत् प्रतिवारय् pos=v,p=3,n=s,l=lan