Original

राक्षसं क्रूरकर्माणं भैमसेनिं महाबलम् ।भीष्मस्य निधनं प्रेप्सुं दुर्मुखोऽभ्यद्रवद्बली ॥ १३ ॥

Segmented

राक्षसम् क्रूर-कर्माणम् भैमसेनिम् महा-बलम् भीष्मस्य निधनम् प्रेप्सुम् दुर्मुखो ऽभ्यद्रवद् बली

Analysis

Word Lemma Parse
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
क्रूर क्रूर pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
भैमसेनिम् भैमसेनि pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
प्रेप्सुम् प्रेप्सु pos=a,g=m,c=2,n=s
दुर्मुखो दुर्मुख pos=n,g=m,c=1,n=s
ऽभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s