Original

सहदेवं तथा यान्तं यत्तं भीष्मरथं प्रति ।वारयामास संक्रुद्धः कृपः शारद्वतो युधि ॥ १२ ॥

Segmented

सहदेवम् तथा यान्तम् यत्तम् भीष्म-रथम् प्रति वारयामास संक्रुद्धः कृपः शारद्वतो युधि

Analysis

Word Lemma Parse
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
तथा तथा pos=i
यान्तम् या pos=va,g=m,c=2,n=s,f=part
यत्तम् यत् pos=va,g=m,c=2,n=s,f=part
भीष्म भीष्म pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
वारयामास वारय् pos=v,p=3,n=s,l=lit
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s