Original

तथैव नकुलं वीरं किरन्तं सायकान्बहून् ।विकर्णो वारयामास इच्छन्भीष्मस्य जीवितम् ॥ ११ ॥

Segmented

तथा एव नकुलम् वीरम् किरन्तम् सायकान् बहून् विकर्णो वारयामास इच्छन् भीष्मस्य जीवितम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
नकुलम् नकुल pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
किरन्तम् कृ pos=va,g=m,c=2,n=s,f=part
सायकान् सायक pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
विकर्णो विकर्ण pos=n,g=m,c=1,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s