Original

भीमसेनं सुसंक्रुद्धं गाङ्गेयस्य वधैषिणम् ।त्वरमाणो महाराज सौमदत्तिर्न्यवारयत् ॥ १० ॥

Segmented

भीमसेनम् सु संक्रुद्धम् गाङ्गेयस्य वध-एषिनम् त्वरमाणो महा-राज सौमदत्तिः न्यवारयत्

Analysis

Word Lemma Parse
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
सु सु pos=i
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
गाङ्गेयस्य गाङ्गेय pos=n,g=m,c=6,n=s
वध वध pos=n,comp=y
एषिनम् एषिन् pos=a,g=m,c=2,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan