Original

संजय उवाच ।अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम् ।शिखण्डिनमथोवाच समभ्येहि पितामहम् ॥ १ ॥

Segmented

संजय उवाच अर्जुनः तु रणे राजन् दृष्ट्वा भीष्मस्य विक्रमम् शिखण्डिनम् अथ उवाच समभ्येहि पितामहम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
समभ्येहि समभ्ये pos=v,p=2,n=s,l=lot
पितामहम् पितामह pos=n,g=m,c=2,n=s