Original

केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान् ।जघनं पालयामास पाण्डुसैन्यस्य भारत ॥ ९ ॥

Segmented

केकया भ्रातरः पञ्च धृष्टकेतुः च वीर्यवान् जघनम् पालयामास पाण्डु-सैन्यस्य भारत

Analysis

Word Lemma Parse
केकया केकय pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
जघनम् जघन pos=n,g=n,c=2,n=s
पालयामास पालय् pos=v,p=3,n=s,l=lit
पाण्डु पाण्डु pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s