Original

विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृतः ।द्रुपदश्च महाराज ततः पश्चादुपाद्रवत् ॥ ८ ॥

Segmented

विराटः तु ततः पश्चात् स्वेन सैन्येन संवृतः द्रुपदः च महा-राज ततः पश्चाद् उपाद्रवत्

Analysis

Word Lemma Parse
विराटः विराट pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
पश्चात् पश्चात् pos=i
स्वेन स्व pos=a,g=n,c=3,n=s
सैन्येन सैन्य pos=n,g=n,c=3,n=s
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ततः ततस् pos=i
पश्चाद् पश्चात् pos=i
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan