Original

सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः ।धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः ॥ ६ ॥

Segmented

सात्यकिः चेकितानः च तेषाम् गोप्ता महा-रथः धृष्टद्युम्नः ततस् पश्चात् पाञ्चालैः अभिरक्षितः

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
चेकितानः चेकितान pos=n,g=m,c=1,n=s
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
पश्चात् पश्चात् pos=i
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
अभिरक्षितः अभिरक्ष् pos=va,g=m,c=1,n=s,f=part