Original

कुरूंश्च सहितान्सर्वान्ये चैषां सैनिकाः स्थिताः ।निवारयिष्यामि रणे साधयस्व पितामहम् ॥ ५८ ॥

Segmented

कुरून् च सहितान् सर्वान् ये च एषाम् सैनिकाः स्थिताः निवारयिष्यामि रणे साधयस्व पितामहम्

Analysis

Word Lemma Parse
कुरून् कुरु pos=n,g=m,c=2,n=p
pos=i
सहितान् सहित pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
निवारयिष्यामि निवारय् pos=v,p=1,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
साधयस्व साधय् pos=v,p=2,n=s,l=lot
पितामहम् पितामह pos=n,g=m,c=2,n=s