Original

सौमदत्तिं रणे शूरमार्श्यशृङ्गिं च राक्षसम् ।त्रिगर्तराजं च रणे सह सर्वैर्महारथैः ।अहमावारयिष्यामि वेलेव मकरालयम् ॥ ५७ ॥

Segmented

सौमदत्तिम् रणे शूरम् आर्श्यशृङ्गिम् च राक्षसम् त्रिगर्त-राजम् च रणे सह सर्वैः महा-रथैः अहम् आवारयिष्यामि वेला इव मकर-आलयम्

Analysis

Word Lemma Parse
सौमदत्तिम् सौमदत्ति pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
आर्श्यशृङ्गिम् आर्श्यशृङ्गि pos=n,g=m,c=2,n=s
pos=i
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
त्रिगर्त त्रिगर्त pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
रणे रण pos=n,g=m,c=7,n=s
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
अहम् मद् pos=n,g=,c=1,n=s
आवारयिष्यामि आवारय् pos=v,p=1,n=s,l=lrt
वेला वेला pos=n,g=f,c=1,n=s
इव इव pos=i
मकर मकर pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s