Original

विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम् ।भगदत्तं तथा शूरं मागधं च महारथम् ॥ ५६ ॥

Segmented

विन्द-अनुविन्दौ आवन्त्यौ काम्बोजम् च सुदक्षिणम् भगदत्तम् तथा शूरम् मागधम् च महा-रथम्

Analysis

Word Lemma Parse
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=2,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=2,n=d
काम्बोजम् काम्बोज pos=n,g=m,c=2,n=s
pos=i
सुदक्षिणम् सुदक्षिण pos=n,g=m,c=2,n=s
भगदत्तम् भगदत्त pos=n,g=m,c=2,n=s
तथा तथा pos=i
शूरम् शूर pos=n,g=m,c=2,n=s
मागधम् मागध pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s