Original

द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम् ।चित्रसेनं विकर्णं च सैन्धवं च जयद्रथम् ॥ ५५ ॥

Segmented

द्रोणम् च द्रोण-पुत्रम् च कृपम् च अथ सुयोधनम् चित्रसेनम् विकर्णम् च सैन्धवम् च जयद्रथम्

Analysis

Word Lemma Parse
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
द्रोण द्रोण pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
कृपम् कृप pos=n,g=m,c=2,n=s
pos=i
अथ अथ pos=i
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
विकर्णम् विकर्ण pos=n,g=m,c=2,n=s
pos=i
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
pos=i
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s