Original

अहं ते रक्षणं युद्धे करिष्यामि परंतप ।वारयन्रथिनः सर्वान्साधयस्व पितामहम् ॥ ५४ ॥

Segmented

अहम् ते रक्षणम् युद्धे करिष्यामि परंतप वारयन् रथिनः सर्वान् साधयस्व पितामहम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
रक्षणम् रक्षण pos=n,g=n,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
परंतप परंतप pos=a,g=m,c=8,n=s
वारयन् वारय् pos=va,g=m,c=1,n=s,f=part
रथिनः रथिन् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
साधयस्व साधय् pos=v,p=2,n=s,l=lot
पितामहम् पितामह pos=n,g=m,c=2,n=s