Original

नावहास्या यथा वीर भवेम परमाहवे ।तथा कुरु रणे यत्नं साधयस्व पितामहम् ॥ ५३ ॥

Segmented

न अवहस् यथा वीर भवेम परम-आहवे तथा कुरु रणे यत्नम् साधयस्व पितामहम्

Analysis

Word Lemma Parse
pos=i
अवहस् अवहस् pos=va,g=m,c=1,n=p,f=krtya
यथा यथा pos=i
वीर वीर pos=n,g=m,c=8,n=s
भवेम भू pos=v,p=1,n=p,l=vidhilin
परम परम pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
रणे रण pos=n,g=m,c=7,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
साधयस्व साधय् pos=v,p=2,n=s,l=lot
पितामहम् पितामह pos=n,g=m,c=2,n=s