Original

अहत्वा समरे भीष्मं यदि यास्यसि मारिष ।अवहास्योऽस्य लोकस्य भविष्यसि मया सह ॥ ५२ ॥

Segmented

अहत्वा समरे भीष्मम् यदि यास्यसि मारिष अवहास्यो ऽस्य लोकस्य भविष्यसि मया सह

Analysis

Word Lemma Parse
अहत्वा अहत्वा pos=i
समरे समर pos=n,g=n,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
यदि यदि pos=i
यास्यसि या pos=v,p=2,n=s,l=lrt
मारिष मारिष pos=n,g=m,c=8,n=s
अवहास्यो अवहस् pos=va,g=m,c=1,n=s,f=krtya
ऽस्य इदम् pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i