Original

न हि ते संयुगे पीडां शक्तः कर्तुं महाबलः ।तस्मादद्य महाबाहो वीर भीष्ममभिद्रव ॥ ५१ ॥

Segmented

न हि ते संयुगे पीडाम् शक्तः कर्तुम् महा-बलः तस्माद् अद्य महा-बाहो वीर भीष्मम् अभिद्रव

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=4,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
पीडाम् पीडा pos=n,g=f,c=2,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
कर्तुम् कृ pos=vi
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
अद्य अद्य pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
वीर वीर pos=n,g=m,c=8,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
अभिद्रव अभिद्रु pos=v,p=2,n=s,l=lot