Original

अहं त्वामनुयास्यामि परान्विद्रावयञ्शरैः ।अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम् ॥ ५० ॥

Segmented

अहम् त्वाम् अनुयास्यामि परान् विद्रावयञ् शरैः अभिद्रव सु संरब्धः भीष्मम् भीम-पराक्रमम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनुयास्यामि अनुया pos=v,p=1,n=s,l=lrt
परान् पर pos=n,g=m,c=2,n=p
विद्रावयञ् विद्रावय् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
अभिद्रव अभिद्रु pos=v,p=2,n=s,l=lot
सु सु pos=i
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s