Original

चक्ररक्षौ ततस्तस्य भीमसेनधनंजयौ ।पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान् ॥ ५ ॥

Segmented

चक्ररक्षौ ततस् तस्य भीमसेन-धनंजयौ पृष्ठतो द्रौपदेयाः च सौभद्रः च एव वीर्यवान्

Analysis

Word Lemma Parse
चक्ररक्षौ चक्ररक्ष pos=n,g=m,c=1,n=d
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
भीमसेन भीमसेन pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d
पृष्ठतो पृष्ठतस् pos=i
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s