Original

तस्य तद्वचनं श्रुत्वा सव्यसाची परंतपः ।कालोऽयमिति संचिन्त्य शिखण्डिनमचोदयत् ॥ ४९ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा सव्यसाची परंतपः कालो ऽयम् इति संचिन्त्य शिखण्डिनम् अचोदयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan