Original

एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः ।अविध्यत रणे राजन्प्रणुन्नं वाक्यसायकैः ॥ ४८ ॥

Segmented

एवम् उक्त्वा ततो भीष्मम् पञ्चभिः नत-पर्वभिः अविध्यत रणे राजन् प्रणुन्नम् वाक्य-सायकैः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
नत नम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
अविध्यत व्यध् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रणुन्नम् प्रणुद् pos=va,g=m,c=2,n=s,f=part
वाक्य वाक्य pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p