Original

ध्रुवं च त्वा हनिष्यामि शपे सत्येन तेऽग्रतः ।एतच्छ्रुत्वा वचो मह्यं यत्क्षमं तत्समाचर ॥ ४६ ॥

Segmented

ध्रुवम् च त्वा हनिष्यामि शपे सत्येन ते ऽग्रतः एतत् श्रुत्वा वचो मह्यम् यत् क्षमम् तत् समाचर

Analysis

Word Lemma Parse
ध्रुवम् ध्रुवम् pos=i
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
शपे शप् pos=v,p=1,n=s,l=lat
सत्येन सत्य pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽग्रतः अग्रतस् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
यत् यद् pos=n,g=n,c=1,n=s
क्षमम् क्षम pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
समाचर समाचर् pos=v,p=2,n=s,l=lot