Original

दिव्यश्च ते प्रभावोऽयं स मया बहुशः श्रुतः ।जानन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह ॥ ४४ ॥

Segmented

दिव्यः च ते प्रभावो ऽयम् स मया बहुशः श्रुतः जानन्न् अपि प्रभावम् ते योत्स्ये अद्य अहम् त्वया सह

Analysis

Word Lemma Parse
दिव्यः दिव्य pos=a,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
प्रभावो प्रभाव pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
बहुशः बहुशस् pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
जानन्न् ज्ञा pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
अद्य अद्य pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i