Original

जानामि त्वां महाबाहो क्षत्रियाणां क्षयंकरम् ।मया श्रुतं च ते युद्धं जामदग्न्येन वै सह ॥ ४३ ॥

Segmented

जानामि त्वाम् महा-बाहो क्षत्रियाणाम् क्षयंकरम् मया श्रुतम् च ते युद्धम् जामदग्न्येन वै सह

Analysis

Word Lemma Parse
जानामि ज्ञा pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
क्षयंकरम् क्षयंकर pos=a,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
जामदग्न्येन जामदग्न्य pos=n,g=m,c=3,n=s
वै वै pos=i
सह सह pos=i