Original

तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्छितः ।उवाच भीष्मं समरे सृक्किणी परिलेलिहन् ॥ ४२ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा शिखण्डी क्रोध-मूर्छितः उवाच भीष्मम् समरे सृक्किणी

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
सृक्किणी परिलेलिह् pos=va,g=m,c=1,n=s,f=part