Original

काममभ्यस वा मा वा न त्वां योत्स्ये कथंचन ।यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी ॥ ४१ ॥

Segmented

कामम् अभ्यस वा मा वा न त्वाम् योत्स्ये कथंचन या एव हि त्वम् कृता धात्रा सा एव हि त्वम् शिखण्डिनी

Analysis

Word Lemma Parse
कामम् कामम् pos=i
अभ्यस अभ्यस् pos=v,p=2,n=s,l=lot
वा वा pos=i
मा मद् pos=n,g=,c=2,n=s
वा वा pos=i
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
कथंचन कथंचन pos=i
या यद् pos=n,g=f,c=1,n=s
एव एव pos=i
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
धात्रा धातृ pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
शिखण्डिनी शिखण्डिनी pos=n,g=f,c=1,n=s