Original

स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् ।अनिच्छन्नपि संक्रुद्धः प्रहसन्निदमब्रवीत् ॥ ४० ॥

Segmented

स तेन अति भृशम् विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् अनिच्छन्न् अपि संक्रुद्धः प्रहसन्न् इदम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अति अति pos=i
भृशम् भृशम् pos=i
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
अनिच्छन्न् अनिच्छत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan