Original

कृत्वा व्यूहं महाराज सर्वशत्रुनिबर्हणम् ।शिखण्डी सर्वसैन्यानामग्र आसीद्विशां पते ॥ ४ ॥

Segmented

कृत्वा व्यूहम् महा-राज सर्व-शत्रु-निबर्हणम् शिखण्डी सर्व-सैन्यानाम् अग्र आसीद् विशाम् पते

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
शत्रु शत्रु pos=n,comp=y
निबर्हणम् निबर्हण pos=a,g=m,c=2,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
अग्र अग्र pos=n,g=n,c=7,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s