Original

तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ।आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् ॥ ३९ ॥

Segmented

तम् शिखण्डी त्रिभिः बाणैः अभ्यविध्यत् स्तनान्तरे आशीविषम् इव क्रुद्धम् काल-सृष्टम् इव अन्तकम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
अभ्यविध्यत् अभिव्यध् pos=v,p=3,n=s,l=lan
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
आशीविषम् आशीविष pos=n,g=m,c=2,n=s
इव इव pos=i
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
काल काल pos=n,comp=y
सृष्टम् सृज् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s