Original

दशमेऽहनि संप्राप्ते रथानीकं शिखण्डिनः ।अदहन्निशितैर्बाणैः कृष्णवर्त्मेव काननम् ॥ ३८ ॥

Segmented

दशमे ऽहनि सम्प्राप्ते रथ-अनीकम् शिखण्डिनः अदहत् निशितैः बाणैः कृष्णवर्त्मा इव काननम्

Analysis

Word Lemma Parse
दशमे दशम pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
सम्प्राप्ते सम्प्राप् pos=va,g=n,c=7,n=s,f=part
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=6,n=s
अदहत् दह् pos=v,p=3,n=s,l=lan
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
कृष्णवर्त्मा कृष्णवर्त्मन् pos=n,g=m,c=1,n=s
इव इव pos=i
काननम् कानन pos=n,g=n,c=2,n=s