Original

पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव ।युध्यमानं रणे शूरं विप्रचित्तिमिवामराः ।न चैनं वारयामासुर्व्यात्ताननमिवान्तकम् ॥ ३७ ॥

Segmented

पार्था विमनसो भूत्वा प्रैक्षन्त पितरम् तव युध्यमानम् रणे शूरम् विप्रचित्तिम् इव अमराः न च एनम् वारयामासुः व्यात्त-आननम् इव अन्तकम्

Analysis

Word Lemma Parse
पार्था पार्थ pos=n,g=m,c=1,n=p
विमनसो विमनस् pos=a,g=m,c=1,n=p
भूत्वा भू pos=vi
प्रैक्षन्त प्रेक्ष् pos=v,p=3,n=p,l=lan
पितरम् पितृ pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
विप्रचित्तिम् विप्रचित्ति pos=n,g=m,c=2,n=s
इव इव pos=i
अमराः अमर pos=n,g=m,c=1,n=p
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
वारयामासुः वारय् pos=v,p=3,n=p,l=lit
व्यात्त व्यात्त pos=a,comp=y
आननम् आनन pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s