Original

तद्दृष्ट्वा समरे कर्म तव पुत्रा विशां पते ।विस्मयं परमं प्राप्ताः पितामहमपूजयन् ॥ ३६ ॥

Segmented

तद् दृष्ट्वा समरे कर्म तव पुत्रा विशाम् पते विस्मयम् परमम् प्राप्ताः पितामहम् अपूजयन्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
समरे समर pos=n,g=n,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
पितामहम् पितामह pos=n,g=m,c=2,n=s
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan