Original

मण्डलीकृतमेवास्य नित्यं धनुरदृश्यत ।संग्रामे युध्यमानस्य शक्रचापनिभं महत् ॥ ३५ ॥

Segmented

मण्डलीकृतम् एव अस्य नित्यम् धनुः अदृश्यत संग्रामे युध्यमानस्य शक्र-चाप-निभम् महत्

Analysis

Word Lemma Parse
मण्डलीकृतम् मण्डलीकृ pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
नित्यम् नित्यम् pos=i
धनुः धनुस् pos=n,g=n,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
शक्र शक्र pos=n,comp=y
चाप चाप pos=n,comp=y
निभम् निभ pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s