Original

शक्राशनिसमस्पर्शान्विमुञ्चन्निशिताञ्शरान् ।दिक्ष्वदृश्यत सर्वासु घोरं संधारयन्वपुः ॥ ३४ ॥

Segmented

शक्र-अशनि-सम-स्पर्शान् विमुच् निशितान् शरान् दिक्षु अदृश्यत सर्वासु घोरम् संधारयन् वपुः

Analysis

Word Lemma Parse
शक्र शक्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शान् स्पर्श pos=n,g=m,c=2,n=p
विमुच् विमुच् pos=va,g=m,c=1,n=s,f=part
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
दिक्षु दिश् pos=n,g=f,c=7,n=p
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
सर्वासु सर्व pos=n,g=f,c=7,n=p
घोरम् घोर pos=a,g=n,c=2,n=s
संधारयन् संधारय् pos=va,g=m,c=1,n=s,f=part
वपुः वपुस् pos=n,g=n,c=2,n=s