Original

तमेकं समरे भीष्मं त्वरमाणं महारथम् ।पाण्डवाः समवर्तन्त वज्रपाणिमिवासुराः ॥ ३३ ॥

Segmented

तम् एकम् समरे भीष्मम् त्वरमाणम् महा-रथम् पाण्डवाः समवर्तन्त वज्रपाणिम् इव असुराः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
त्वरमाणम् त्वर् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
समवर्तन्त संवृत् pos=v,p=3,n=p,l=lan
वज्रपाणिम् वज्रपाणि pos=n,g=m,c=2,n=s
इव इव pos=i
असुराः असुर pos=n,g=m,c=1,n=p