Original

सादिनश्चाश्वपृष्ठेभ्यः पदातींश्च समागतान् ।गजारोहान्गजेभ्यश्च परेषां विदधद्भयम् ॥ ३२ ॥

Segmented

सादिन् च अश्व-पृष्ठेभ्यः पदाति च समागतान् गज-आरोहान् गजेभ्यः च परेषाम् विदधद् भयम्

Analysis

Word Lemma Parse
सादिन् सादिन् pos=n,g=m,c=2,n=p
pos=i
अश्व अश्व pos=n,comp=y
पृष्ठेभ्यः पृष्ठ pos=n,g=n,c=5,n=p
पदाति पदाति pos=n,g=m,c=2,n=p
pos=i
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
गज गज pos=n,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
गजेभ्यः गज pos=n,g=m,c=5,n=p
pos=i
परेषाम् पर pos=n,g=m,c=6,n=p
विदधद् विधा pos=va,g=m,c=1,n=s,f=part
भयम् भय pos=n,g=n,c=2,n=s