Original

निजघ्ने समरे क्रुद्धो हस्त्यश्वममितं बहु ।रथिनोऽपातयद्राजन्रथेभ्यः पुरुषर्षभः ॥ ३१ ॥

Segmented

निजघ्ने समरे क्रुद्धो हस्ति-अश्वम् अमितम् बहु रथिनो ऽपातयद् राजन् रथेभ्यः पुरुष-ऋषभः

Analysis

Word Lemma Parse
निजघ्ने निहन् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
हस्ति हस्तिन् pos=n,comp=y
अश्वम् अश्व pos=n,g=n,c=2,n=s
अमितम् अमित pos=a,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
रथिनो रथिन् pos=n,g=m,c=2,n=p
ऽपातयद् पातय् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
रथेभ्यः रथ pos=n,g=m,c=5,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s