Original

ध्मायत्सु दधिवर्णेषु जलजेषु समन्ततः ।शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि ॥ ३ ॥

Segmented

ध्मायत्सु दधि-वर्णेषु जलजेषु समन्ततः शिखण्डिनम् पुरस्कृत्य निर्याताः पाण्डवा युधि

Analysis

Word Lemma Parse
ध्मायत्सु धम् pos=va,g=m,c=7,n=p,f=part
दधि दधि pos=n,comp=y
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
जलजेषु जलज pos=n,g=m,c=7,n=p
समन्ततः समन्ततः pos=i
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
निर्याताः निर्या pos=va,g=m,c=1,n=p,f=part
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s