Original

स पाण्डवान्महेष्वासः पाञ्चालांश्च ससृञ्जयान् ।अभ्यद्रवत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः ॥ २९ ॥

Segmented

स पाण्डवान् महा-इष्वासः पाञ्चालान् च स सृञ्जयान् अभ्यद्रवत दुर्धर्षः त्यक्त्वा जीवितम् आत्मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
pos=i
pos=i
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
जीवितम् जीवित pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s