Original

तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम् ।नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः ॥ २८ ॥

Segmented

तम् विनाशम् मनुष्य-इन्द्र नर-वारण-वाजिनाम् न अमृष्यत तदा भीष्मः सैन्य-घातम् रणे परैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विनाशम् विनाश pos=n,g=m,c=2,n=s
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
नर नर pos=n,comp=y
वारण वारण pos=n,comp=y
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
सैन्य सैन्य pos=n,comp=y
घातम् घात pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
परैः पर pos=n,g=m,c=3,n=p