Original

प्रहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज ।अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम् ॥ २७ ॥

Segmented

प्रहृः-मनसः शूराः पाण्डवाः पाण्डु-पूर्वज अभ्यवर्तन्त निहन् ते पुत्रस्य वाहिनीम्

Analysis

Word Lemma Parse
प्रहृः प्रहृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
पूर्वज पूर्वज pos=n,g=m,c=8,n=s
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
निहन् निहन् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s