Original

कथं वा पाण्डवान्युद्धे प्रत्युद्यातः परंतपः ।विनिघ्नन्सोमकान्वीरांस्तन्ममाचक्ष्व संजय ॥ २५ ॥

Segmented

कथम् वा पाण्डवान् युद्धे प्रत्युद्यातः परंतपः विनिघ्नन् सोमकान् वीरान् तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
कथम् कथम् pos=i
वा वा pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रत्युद्यातः प्रत्युद्या pos=va,g=m,c=1,n=s,f=part
परंतपः परंतप pos=a,g=m,c=1,n=s
विनिघ्नन् विनिहन् pos=va,g=m,c=1,n=s,f=part
सोमकान् सोमक pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s