Original

धृतराष्ट्र उवाच ।पीड्यमानं बलं पार्थैर्दृष्ट्वा भीष्मः पराक्रमी ।यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व संजय ॥ २४ ॥

Segmented

धृतराष्ट्र उवाच पीड्यमानम् बलम् पार्थैः दृष्ट्वा भीष्मः पराक्रमी यद् अकार्षीद् रणे क्रुद्धः तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पीड्यमानम् पीडय् pos=va,g=n,c=2,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
पार्थैः पार्थ pos=n,g=m,c=3,n=p
दृष्ट्वा दृश् pos=vi
भीष्मः भीष्म pos=n,g=m,c=1,n=s
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
अकार्षीद् कृ pos=v,p=3,n=s,l=lun
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s