Original

ततस्तु तावकं सैन्यं वध्यमानं समन्ततः ।संप्राद्रवद्दिशो राजन्काल्यमानं महारथैः ॥ २२ ॥

Segmented

ततस् तु तावकम् सैन्यम् वध्यमानम् समन्ततः सम्प्राद्रवद् दिशो राजन् काल्यमानम् महा-रथैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
तावकम् तावक pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
वध्यमानम् वध् pos=va,g=n,c=1,n=s,f=part
समन्ततः समन्ततः pos=i
सम्प्राद्रवद् सम्प्रद्रु pos=v,p=3,n=s,l=lan
दिशो दिश् pos=n,g=f,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
काल्यमानम् कालय् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p