Original

ते वध्यमानाः समरे तावका भरतर्षभ ।नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम् ॥ २१ ॥

Segmented

ते वध्यमानाः समरे तावका भरत-ऋषभ न अशक्नुवन् वारयितुम् पाण्डवानाम् महद् बलम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
तावका तावक pos=a,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
वारयितुम् वारय् pos=vi
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महद् महत् pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s