Original

नकुलः सहदेवश्च सात्यकिश्च महारथः ।तव सैन्यं समासाद्य पीडयामासुरोजसा ॥ २० ॥

Segmented

नकुलः सहदेवः च सात्यकिः च महा-रथः तव सैन्यम् समासाद्य पीडयामासुः ओजसा

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
पीडयामासुः पीडय् pos=v,p=3,n=p,l=lit
ओजसा ओजस् pos=n,g=n,c=3,n=s